A 333-16 Ekādaśīmahātmya
Manuscript culture infobox
Filmed in: A 333/16
Title: Kārttikamāhātmya
Dimensions: 30 x 9 cm x 60 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5482
Remarks:
Reel No. A 333/16
Inventory No. 80552
Title Ekādaśīmahātmya
Remarks assigned to the Skandādi purāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 9.0 cm
Binding Hole
Folios 60
Lines per Folio 7–8
Foliation figures on the upper left-hand and lower right-hand margin of the verso, beneth the marginal title:
Place of Deposit NAK
Accession No. 5/5482
Manuscript Features
On the film card is written Dvārakāmāhātmya in devanāgarī and kārttikmāhātya in english but the text is about Ekādaśīmāhātmya.
Stamp: Nepal National Library,
and ślokāḥ
yāpūrṇendukalā…
devakītanayapūjanapūtaḥ…
śāstrapūtaṃ vadet vākyaṃ…
gaṇikāgaṇikau samānadharmau.. (exp. 1)
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya namaḥ || ||
ṛṣaya ūcu ||
sūta sūta mahābhāga, vada tvaṃ vadatāṃ vara |
ekādaścāś ca māhā(2)tmyaṃ, yathāvatvaṃ (!) prakāśitaṃ || ||
sūta uvāca ||
devakīnandanaṃ kṛṣṇaṃ, vasudevātmajaṃ hariṃ |
namaskṛtvā pravakṣyāmi mahā(3)pāpaharāni (!) ca ||
yudhisthirasya kṛṣṇena, kathitāni mahātmanā |
vratānyaikādaśīnāṃ tu mahāpāpaharāni (!) ca || (fol. 1v1–3)
End
(puru) jā[[gara]]nāḥ kāryya, (!) bhojanācchādanādibhiḥ ||
dakṣiṇābhiś ca devarṣe, tuṣṭārthaṃ cakrapāṇinaḥ || ||
śrī(6)kṛṣṇa uvāca ||
brahmanā (!) kathitaṃ hy etat, nāradāya vipṛcchati |
tad etat taṃ mayākhyātaṃ, yudhiṣṭhira samagrataḥ |
ekādaśī(7)nāṃ mahātmyaṃ, (!) śṛṇuyād yaś ca vā paṭhet ||
vidhūyaḥ (!) sarvvapāpāni, viṣṇuloke mahiyate (!) || || (fol. 60v5–7)
Colophon
iti śrīskandapurāṇe kā(8)rttikaśuklaidaśī saṃpūrṇa samāptaḥ || || (!) (fol. 60v7–8)
Microfilm Details
Reel No. A 333/16
Date of Filming 27-04-1972
Exposures 62
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-06-2005