A 333-16 Ekādaśīmahātmya

Manuscript culture infobox

Filmed in: A 333/16
Title: Kārttikamāhātmya
Dimensions: 30 x 9 cm x 60 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5482
Remarks:

Reel No. A 333/16

Inventory No. 80552

Title Ekādaśīmahātmya

Remarks assigned to the Skandādi purāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 9.0 cm

Binding Hole

Folios 60

Lines per Folio 7–8

Foliation figures on the upper left-hand and lower right-hand margin of the verso, beneth the marginal title:

Place of Deposit NAK

Accession No. 5/5482

Manuscript Features

On the film card is written Dvārakāmāhātmya in devanāgarī and kārttikmāhātya in english but the text is about Ekādaśīmāhātmya.

Stamp: Nepal National Library,
and ślokāḥ

yāpūrṇendukalā…
devakītanayapūjanapūtaḥ…
śāstrapūtaṃ vadet vākyaṃ…
gaṇikāgaṇikau samānadharmau.. (exp. 1)

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||    ||

ṛṣaya ūcu ||

sūta sūta mahābhāga, vada tvaṃ vadatāṃ vara |
ekādaścāś ca māhā(2)tmyaṃ, yathāvatvaṃ (!) prakāśitaṃ ||    ||

sūta uvāca ||

devakīnandanaṃ kṛṣṇaṃ, vasudevātmajaṃ hariṃ |
namaskṛtvā pravakṣyāmi mahā(3)pāpaharāni (!) ca ||
yudhisthirasya kṛṣṇena, kathitāni mahātmanā |
vratānyaikādaśīnāṃ tu mahāpāpaharāni (!) ca || (fol. 1v1–3)

End

(puru) jā[[gara]]nāḥ kāryya, (!) bhojanācchādanādibhiḥ ||
dakṣiṇābhiś ca devarṣe, tuṣṭārthaṃ cakrapāṇinaḥ ||    ||

śrī(6)kṛṣṇa uvāca ||

brahmanā (!) kathitaṃ hy etat, nāradāya vipṛcchati |
tad etat taṃ mayākhyātaṃ, yudhiṣṭhira samagrataḥ |
ekādaśī(7)nāṃ mahātmyaṃ, (!) śṛṇuyād yaś ca vā paṭhet ||
vidhūyaḥ (!) sarvvapāpāni, viṣṇuloke mahiyate (!) ||    || (fol. 60v5–7)

Colophon

iti śrīskandapurāṇe kā(8)rttikaśuklaidaśī saṃpūrṇa samāptaḥ ||    || (!) (fol. 60v7–8)

Microfilm Details

Reel No. A 333/16

Date of Filming 27-04-1972

Exposures 62

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-06-2005